Browsing Tag

Manduki Mudra

Manduki Mudra Method and Benefits In Hindi

माण्डुकी मुद्रा मुखं संमुदितं कृत्वा जिह्वामूलं प्रचालयेत्। शनैर्ग्रसेदमृतं तां माण्डुकीं मुद्रिकां विदुः॥ वलितंपलितं नैव जायते नित्य यौवनम्। न केशे जायते पाको यः कुर्यान्नित्यमाण्डुकीम्॥ (घे.सं. 3/74-75) विधि मुख को बंद कर जीभ को तालू में…
Read More...